यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तभोजिन्¦ त्रि॰ नक्तं रात्रौ भुङ्क्ते भुज--णिनि। व्रतार्थंदिवाऽभोजनेन रात्रिभोजिनि दिवाभोजनाभाववि-शिष्टरात्रिभोजनकर्त्तरि हविष्यभोजनं स्नानं सत्यमा-हारलाथवम्। अग्निकार्यमधः शय्यां नक्तभोजी षडा-चरेत्” भविष्यपु॰।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तभोजिन्/ नक्त--भो mfn. eating at -nnight BhavP.

"https://sa.wiktionary.org/w/index.php?title=नक्तभोजिन्&oldid=338004" इत्यस्माद् प्रतिप्राप्तम्