यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तव्रतम्, क्ली, (नक्ते रात्रौ भोजनरूपं यद्व्रतम् ।) दिवाभोजनाभावविशिष्टरात्रिभोजनम् । यथा, “हविष्यभोजनं स्नानं सत्यमाहारलाघवम् । अग्निकार्य्यमधःशय्यां नक्तभोजी षडाचरेत् ॥” इति भविष्यपुराणम् ॥

"https://sa.wiktionary.org/w/index.php?title=नक्तव्रतम्&oldid=143109" इत्यस्माद् प्रतिप्राप्तम्