यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तान्ध्य¦ न॰ नक्ते आन्ध्यम्। भावप्र॰ उक्ते रात्री दृष्टिराहि-त्यापादके नेत्ररोगभेदे
“सएव श्लेष्मा दृष्टौ पटलत्रयङ्गतोनक्तान्ध्यं करोतीत्याह त्रिषु स्थितोयः पटलेषु दोषोनक्तान्ध्यमापादयति प्रसह्य। दिवा स सूर्यप्रगृहीत दृष्टिःपश्येत् तु रूपाणि कफाल्पभावात्”। दोषोऽत्र कफजःकफस्योपक्रान्तत्वात्। नक्तान्ध्यस्य स्लेष्मविदग्धदृष्टा-वन्तर्भावात् न पृथग् गणना।
“ऐर्म्मं{??} हन्यादर्म्भ न-क्तान्ध्यकाचान्नीलीरोगं तैमिरं चाञ्जनेन” सुश्रुतः। तद्युक्तमानवे नक्तान्ध इत्येव
“आगस्त्यं नातिशीतोष्णं[Page3928-b+ 38] नक्तान्धानां प्रशस्यते” सुश्रुतः। नेत्ररोगशब्दे दृश्यम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्तान्ध्य/ नक् n. ib.

"https://sa.wiktionary.org/w/index.php?title=नक्तान्ध्य&oldid=338071" इत्यस्माद् प्रतिप्राप्तम्