यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्रराज्¦ m. (-राट्) or नक्रराज m. (-जः) A shark, but applied also differ- ently: see ग्राह। E. नक्र a crocodile, and राज् or राज king.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्रराज्/ नक्र--राज् m. a shark or any other large sea animal( lit. king of the नक्रs) L.

"https://sa.wiktionary.org/w/index.php?title=नक्रराज्&oldid=338126" इत्यस्माद् प्रतिप्राप्तम्