यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रगण¦ पु॰ नक्षत्रघटितो गणः समुदायभेदः। दृ॰ सं उक्तेनक्षत्रविशेषाणां समूहात्मके गणभेदे। तत्र गणभेदस्यसंज्ञाभेदाःकार्यविशेषोपयोगिसं च वृ॰ सं॰

९८ अ॰ उक्तं यथा
“त्रीण्युत्तराणि तेषां रोहिण्यश्च ध्रुवाणि

१ तैः कुर्यात्। अभिषेकशान्तितरुनगरधर्मवीजध्रुवारम्भान्। मूलशिव-शक्रभुजगाधिवानि तीक्ष्णानि

२ तेषु सिद्ध्यन्ति। अभि-धातमन्त्रवेतालबन्धवधभेदसम्बन्धाः। उग्राणि

३ पूर्वभ-रणीपित्र्याण्युत्सादनाशशाठ्येषु। योज्यानि बन्ध-विषदहनशस्त्रघातादिषु च सिद्ध्यै। लघु

४ हस्ताश्विन-पुष्याः पण्यरतिज्ञानभूषणकलासु। शिल्पौषधयाना-दिषु सिद्धिकराणि प्रदिष्टानि। मृदुवर्ग

५ स्त्वनुराधाचि-त्रापौष्णैन्दवानि मित्रार्थे। सुरतबिधिवस्त्रभूषणमङ्गल-गीतेषु च हितानि। हौतभुजं सविशाखं मृदुतीक्ष्णं

६ तद्विमिश्रफलकारि”।

६ त॰।

२ तारासङ्घे च।

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रगण&oldid=338186" इत्यस्माद् प्रतिप्राप्तम्