यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रनाथ¦ पु॰

६ त॰।

१ चन्द्रे
“नक्षत्रनाथः समुपाजगाम” हरिवं॰

३१

७ अ॰
“नक्षत्रनाथांशुरिवारविन्दे” रघुः। तस्य नक्षत्राधिष्टातृदक्षसुताश्विन्यादि नाथत्वात् तथात्वम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रनाथ/ नक्षत्र--नाथ m. " lord of the -N नक्षत्रs " , the moon Hariv.

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रनाथ&oldid=338287" इत्यस्माद् प्रतिप्राप्तम्