यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रलोक¦ पु॰

६ त॰। नक्षत्राधिष्ठितलोकभेदे
“कस्मिन्नुचन्द्रलोका ओताश्च प्रोताश्च नक्षत्रलोकेषु गार्गीतिकस्मिन्नु नक्षत्रलोका ओताश्च प्रोताश्च देवलोकेषु” शत॰ ब्रा॰

१४ ।

६ ।

६ ।

१ । तल्लोकस्थानादिकं च काशीख॰ ल॰ उक्तं यथा(
“दक्षः घ्नजाविनिर्माणे दक्षो जातः प्रजा-पतिः। षष्टिर्दुहितरस्तस्य रूपलावण्यभूमणाः। सर्वा{??}ण्यवाहिन्यो रोहिणीप्रमुखाः श्रुताः। ताभिस्तप्त्वातपस्तीव्रं प्राप्य वैश्चेश्वरीं पुरीम्। आराधितो महादेवःसोमः (उमया सहितः) सोमविभूषणः। भवतोऽपि महा-देव! भव! तापहरो हि यः। रूपेण भवता तुल्यः सनोभर्त्ता भवत्विति। लिङ्गं संस्थाप्य सुमहन् नक्षत्रेश्वर-संज्ञितम्। वरणायास्तटे रम्ये सङ्गमेश्वरसन्निधौ। दिव्यंवर्षसहस्रन्तु पुरुषायितसंज्ञितम्। तपस्तप्तं महत्ताभिःपुरुषैरपि दुष्करम्। ततस्तुष्टो हि विश्वेशोव्यतरद्वर-मुत्तमम्। सर्वासामेकवृत्तीनामेकार्थस्थिरचेतसाम्। श्रीविश्वेश्वर उवाच। न ख्यातं हि तपोऽत्युग्रमेतदन्या-भिरीदृशम्। पुराऽबलाभिस्तस्माद्वोनाम नक्षत्रमत्र वै!पुरुषायितसंज्ञेन तप्तं यत्तपसाऽधुना। भवतीभिस्ततःपुंस्त्वमिच्छया वो भविष्यति। ज्यातिश्चक्रे समस्तेऽस्पि-न्नग्रगण्या भविष्यथ। मेषादीनाञ्च राशीनां योनयोयूयमुत्तमाः। ओषधीनां सुधायाश्च ब्राह्मणानाञ्च यःपतिः। पतिमत्यो भवत्योऽपि तेन पत्या शुभाननाः!। भवतीनामिदं लिङ्गं नक्षत्रेश्वरसंज्ञितम्। पूजयित्वानरो गन्ता नक्षत्रलोकमुत्तमम्। उपरिष्टान्मृगःङ्कस्यलोको वस्तु भविष्यति। सर्वासां तारकाणाञ्च मध्येमान्या भविष्यथ। नक्षत्रपूजका ये च नक्षत्रव्रतचारिणः। ते वो लोके वसिष्यन्ति नक्षत्रसदृशप्रभाः। नक्षत्रग्रह-राशीनां बाधा तेषां कदाचन। न भविष्यति ये काश्यांनक्षत्रेश्वरवीक्षकाः”।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रलोक/ नक्षत्र--लोक m. pl. the world of the -N नक्षत्रs S3Br.

नक्षत्रलोक/ नक्षत्र--लोक m. sg. the starry region , firmament MW.

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रलोक&oldid=338495" इत्यस्माद् प्रतिप्राप्तम्