यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रसूचक¦ पु॰ नक्षत्राणि शुभाशुभतया सूचयति ण्वुल्

६ त॰।
“अविदित्वैव यः शास्त्रं दैवज्ञत्वं प्रपद्यते। सपङ्क्तिदूषकः पापी ज्ञेयो नक्षत्रसूचकः” इति वृ॰ सं॰

१ अ॰
“तिथ्युत्पत्तिं न जानन्ति ग्रहाणां नैव साधनम्। पर-वाक्येन वर्त्तन्ते ते वै नक्षत्रसूचकाः” इत्युक्ते च सिद्धा-न्ताममिज्ञे ज्योतिर्विदि। णिनि नक्षत्रसूचीत्यप्यत्र।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नक्षत्रसूचक/ नक्षत्र--सूचक m. " star-indicator " , astrologer Var.

"https://sa.wiktionary.org/w/index.php?title=नक्षत्रसूचक&oldid=338630" इत्यस्माद् प्रतिप्राप्तम्