यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखंपच [nakhampaca], a. Nail-scorching; कथमप्यभवत् स्मरानलोष्णः स्तनभारो न नखंपचः प्रियस्य Śi.9.85; P.III.2.34 Sk.

"https://sa.wiktionary.org/w/index.php?title=नखंपच&oldid=338751" इत्यस्माद् प्रतिप्राप्तम्