यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखमुचम्, क्ली, (नखं मुञ्चतीति । मुच + “क- प्रकरणे मूलविभुजादिभ्य उपसंख्यानम् ।” ३ । २ । ५ । इत्यस्य वार्त्तिकोक्त्या कः ।) धनुः । इति संक्षिप्तसारव्याकरणम् ॥ नखस्य मोचके, त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखमुच¦ त्रि॰ नख मुञ्चति मुच--मूलविभु॰ क। नखमोचकेधनुषि संक्षिप्तसार॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखमुच¦ m. (-चः) A bow. E. नख a nail, मुच् to let loose, क aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखमुच/ नख--मुच n. " -nnail-looser " , bow L.

"https://sa.wiktionary.org/w/index.php?title=नखमुच&oldid=338879" इत्यस्माद् प्रतिप्राप्तम्