यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखरायुधः, पुं, (नखरमेव आयुधं यस्य ।) सिंहः । व्याघ्रः । कुक्कुटः । इति राजनिर्घण्टः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखरायुध¦ पुंस्त्री नखर एवायुधं यस्य।

१ सिंहे

२ व्याघ्रे

३ कुक्कुरे च राजनि॰। स्त्रियां जातित्वात् ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखरायुध¦ m. (-धः)
1. A lion.
2. Any beast of prey.
3. A cook. E. नखर a nail, आयुध a weapon.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखरायुध/ नखरा m. a lion

नखरायुध/ नखरा m. tiger

नखरायुध/ नखरा m. cock L. (See. नखा-य्).

"https://sa.wiktionary.org/w/index.php?title=नखरायुध&oldid=338920" इत्यस्माद् प्रतिप्राप्तम्