यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखलेखक¦ त्रि॰ नखं लिखति जीविकार्थं
“शिल्पिसं-ज्ञयोरपूर्वस्यापि” उणा॰ लिख--क्वुन् नित्यक॰। जीवि-कार्थदन्तलेखनशिल्पकारके। अस्य
“नित्यं क्रीडाजीवि-कयोः” पा॰ समासे
“अके जीविकार्थे” पा॰ आद्युदात्तता

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखलेखक/ नख--लेखक m. -nnail-painter L.

"https://sa.wiktionary.org/w/index.php?title=नखलेखक&oldid=338934" इत्यस्माद् प्रतिप्राप्तम्