यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखविष¦ पुंस्त्री नखे विषमस्य। नरादौ हेमच॰
“नागाःस्युर्दृग्विषा लूनविषास्तु वृश्चिकादयः। व्याघ्रादयोसोमविषा नखविषा नरादयः। लालाविषास्तु लू-ताद्याः कालान्तरविषाः पुनः। मूषिकाद्याः” हेमच॰। जङ्गमविषशब्दे

३०

१२ पृ॰ आदिपदग्राह्यं दृश्यम्।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखविष/ नख--विष mfn. having venom in the -nnail or claws L.

"https://sa.wiktionary.org/w/index.php?title=नखविष&oldid=338966" इत्यस्माद् प्रतिप्राप्तम्