यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखाशी, [न्] पुं, (नखमश्नातीति । अश भोजने + णिनिः ।) पेचकः । इति त्रिकाण्ड- शेषः ॥ नखभक्षकमात्रे, त्रि ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखाशिन्¦ पु॰ नखमश्नाति अश--णिनि

६ त॰।

१ पेचके त्रिका॰।

२ नखखादिनि त्रि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखाशिन्¦ m. (-शी) An owl. E. नख a nail, and अशिन् who eats, using its claws in feeding.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखाशिन्/ नखा m. " eating with claws " , an owl L.

"https://sa.wiktionary.org/w/index.php?title=नखाशिन्&oldid=339069" इत्यस्माद् प्रतिप्राप्तम्