यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नखि¦ पु॰ नखति सर्पति नख—इन्।

१ सर्पके। उज्ज्वकत्तदस्तुनखेनातिक्रामति नख + णि--नखयति
“अच इः” उणा॰इ।

२ नखेनातिक्रामके इत्याह स्म। इदं चिन्त्यं ह-स्तिनातिक्रामतीत्यादौ अतिहस्तयतीतिवत् नखेनाति-क्रामतीति वाक्ये अतिनखयतीत्येव स्यात् न नखयतीति

"https://sa.wiktionary.org/w/index.php?title=नखि&oldid=508553" इत्यस्माद् प्रतिप्राप्तम्