यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगः, पुं, (न गच्छतीति । न + गम् + डः । यद्वा, दह्यते इति । दह + “दहेर्गो लोपो दश्च नः ।” उणां । ५ । ६१ । इति गः । धातोरन्तलोपः । दस्य च नः ।) पर्व्वतः । (यथा, कुमारे । ७ । ७२ । “नवे दुकूले च नगोपनीतं प्रत्यग्रहीत् सर्व्वममन्त्रवर्ज्जम् ॥”) वृक्षः । इत्यमरः । ३ । ३ । १९ ॥ (यथा, महा- भारते । १ । ४३ । ६ । “तं दग्ध्वा स नगं नागः कश्यपं पुनरब्रवीत् । कुरु यत्नं द्बिजश्रेष्ठ ! जीवयैनं वनस्पतिम् ॥” स्थावरमात्रम् । यथा, विष्णुपुराणे । १ । ५ । ६ । “मुख्या नगा यतश्चोक्ता मुख्यसर्गस्ततस्त्वयम् ।” “नगाः स्थावराः ।” इति तट्टीकायां स्वामी ॥)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नगः [nagḥ], [न गच्छति, गम्-ड]

A mountain; हिमालयो नाम नगाधिराजः Ku.1.1;7.72; न गजा नगजा दयिता दयिताः Bk. 1.9.

A tree; अभ्यधावत् क्षितितलं सनगं परिकम्पयन् Bhāg. 1.15.29; Śi.6.79.

A plant in general.

The sun.

A serpent.

The number 'seven' (from सप्तकुलाचल-गिरि). -Comp. -अटनः a monkey. -अधिपः, -अधिराजः,

इन्द्रः Himālaya (the lord of mountains); रश्मिष्विवादाय नगेन्द्रसक्तां निवर्तयामास नृपस्य दृष्टिम् R.2.28.

the Sumeru mountain. -अरिः an epithet of Indra; नगाह्वयो नाम नगारिसूनुः Mb. -आपगा, -निम्नगा a mountainriver, torrent; संभूयाम्भोधिमभ्येति महानद्या नगापगा Śi.2.1; सपत्नीः प्रापयन्त्यब्धिं सिन्धवो नगनिम्नगाः Śi.2.14. -आवासः a peacock. -उच्छ्रायः the height of a mountain. -उत्था, -मुस्ता N. of a plant (Mar. नागरमोथा). -ओकस m.

a bird (in general).

crow.

a lion.

the fabulous animal called शरभ. -ज a. produced in a mountain, mountain-born; Bk.1.9. (-जः) an elephant. -जा, -नन्दिनी epithets of Pārvatī. -नदी f. A mountain-river; see नगापगा; विश्रान्तः सन् व्रज नगनदीतीर- जातानि सिञ्चन् Me.

पतिः the Himālaya mountain. भजामस्त्वां गौरीं नगपतिकिशोरीमविरतम् A. L.3.

the moon (as the lord of plants and herbs). -भिद् m.

an axe.

an epithet of Indra; उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे Āchārya-Ṣaṭpadī 4.

a crow. -मूर्धन् m. the crest or brow of a mountain. -रन्ध्रकरः an epithet of Kārtikeya; अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः R.9.2. -वाहनः an epithet of Śiva.

"https://sa.wiktionary.org/w/index.php?title=नगः&oldid=339099" इत्यस्माद् प्रतिप्राप्तम्