यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ननन्दा, [ऋ] स्त्री, (न नन्दति तुष्यति सेव यापि । नञ् + नन्द + “नञि च नन्देः ।” उणां २ । ९९ । इति ऋन् । केषाञ्चिन्मतेन वृद्ध्य- भावः ।) भर्तृभगिबी । ननद इति भाषा ॥ तत्पर्य्यायः । ननान्दा २ नन्दिनी ३ नन्दा ४ पतिस्वसा ५ । इति शब्दरत्नावली ॥

"https://sa.wiktionary.org/w/index.php?title=ननन्दा&oldid=143306" इत्यस्माद् प्रतिप्राप्तम्