यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नयनम्, क्ली, (नीयते दृष्टिविषयोऽनेनेति । नी + करणे ल्युट् ।) चक्षुः । इत्यमरः । २ । ६ । ९३ ॥ (यथा, मार्कण्डेये । १८ । ४० । “नीलोत्पलाभनयनां पीनश्रोणिपयोधराम् ॥”) नी ञ प्रापणे इत्यस्माद्भावे ल्युट्प्रत्ययः ॥ प्रापणम् । (आनयनम् । यथा, हरिवंशे । १२७ । ११ । “तत्त्वं हितञ्च देवेश ! श्रूयतां वदतो मम । नयनं पारिजातस्य द्वारकां मम रोचते ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नयनम् [nayanam], [नी-करणे ल्युट्]

Leading, guiding, conducting managing.

Taking, bringing to or near, drawing; पापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः Rām.1.14.58.

Ruling, governing, polity; वाक्यैः पवित्रार्थपदैर्नयनैः प्राकृतैरपि Bhāg. 1.5.34.

Obtaining.

The eye.

Passing, spending (as time). -ना, -नी The pupil of the eye.

Comp. अञ्चलः, अन्तः the eye-corner.

a side-glance.-अभिराम a. gladdening the sight, lovely to behold. (-मः) the moon. -आमोषिन् a. blinding the sight, obscuring.

उत्सवः a lamp.

delight of the eyes.

any lovely object. -उपान्तः the corner of the eye; नयनोपान्तविलोकितं च यत् (स्मरामि) Ku.4.23. -गोचर a. visible, within the range of sight. -चरितम् the play of the eyes, ogling. -छदः an eyelid. -जम्, -जलम्, -वारिn. tears; देव त्वद्वैरिनारीनयननयनजैर्निर्ममे नीरधिर्न Sūkti.5.117.-पथः the range of sight. -पुटम् the cavity of the eye, eye-lid. -प्रबन्धः the outer corner of the eye. -प्रीतिः lovely sight. -प्लवः the swimming of the eyes. -बुद्बुदम् an eye-ball.

विषयः any visible object; नयनविषयं जन्मन्येकः स एव महोत्सवः Māl.1.36.

the horizon.

the range of sight. -सलिलम् tears; तस्मिन् काले नयनसलिलं योषितां खण्डितानाम् (शान्तिं नेयम्) Me.41.

"https://sa.wiktionary.org/w/index.php?title=नयनम्&oldid=500550" इत्यस्माद् प्रतिप्राप्तम्