यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरदेवः, पुं, (नरो देव इव ।) राजा । इति हला- युधः ॥ (यथा, हरिवंशे । ३२ । १२ । “रेतोधाः पुत्त्र उन्नयति नरदेव ! यमक्षयात् ॥”)

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरदेव¦ पु॰ नरो देव इव। नृपे।
“ददर्श देवं नरदेवसम्भवः” रघुः।
“भूमिदेवनरदेवसङ्गमे” माघः।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरदेव¦ m. (-वः) A sovereign, a king. E. नर a man, and देव a deity,

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नरदेव/ नर--देव m. " -mman-god " , a king Mn. MBh. etc. (604061 -त्वn. BhP. )

नरदेव/ नर--देव m. N. of an author Cat.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a वानर chief. Br. III. 7. २४३.

"https://sa.wiktionary.org/w/index.php?title=नरदेव&oldid=431634" इत्यस्माद् प्रतिप्राप्तम्