यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवोढा, स्त्री, (नवा नूतना ऊढा) नवविवाहिता । तत्पर्य्यायः । वधूः २ जनी ३ । इति जटाधरः ॥ नववरिका ४ दिक्करी ५ नवयौवना ६ । इति हारावली । १५४ ॥ मुग्धानायिकाभेदः । तस्या लक्षणं यथा । “लज्जाभयपराधीनरतिर्नवोढा ॥” तस्या उदाहरणं यथा, रसमञ्जर्य्याम् । “बलान्नीता पार्श्वं मुखमनुमुखं नैव कुरुते धुनानामूर्द्धानं क्षिपति वदनं चुम्बनविधौ । हृदि न्यस्तं हस्तं क्षिपति गमनारोपितमना नवोढा वोढारं रमयति च सन्तापयति च ॥”

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवोढा¦ f. (-ढा) A newly married woman, a bride. E. नव new, and ऊढा a wife.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नवोढा/ नवो f. a newly-married woman Ka1v.

"https://sa.wiktionary.org/w/index.php?title=नवोढा&oldid=347003" इत्यस्माद् प्रतिप्राप्तम्