यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नहुष्य [nahuṣya], a. Ved. Human, आदीं विश्वा नहुष्याणि जाता Rv. 9.88.2. -ष्यः A man.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नहुष्य mfn. relating to man , human RV. ix , 88 , 2 ; 91 , 2

नहुष्य mfn. descended from नहुष(?) , x , 63 , 1.

"https://sa.wiktionary.org/w/index.php?title=नहुष्य&oldid=347674" इत्यस्माद् प्रतिप्राप्तम्