यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागरम्, क्ली, (नगरे भवम् । नगर + अण् ।) शुण्ठी । इत्यमरः । २ । ९ । ३८ ॥ (अस्य गुणा यथा, -- “नागरं दीपनं वृष्यं ग्राहि हृद्यं विबन्धनुत् । रुच्यं लघु स्वादुपाकं स्निग्धोष्णं कफवातजित् ॥” इति वाभटे सूत्रस्थाने षष्ठेऽध्याये ॥ यथा च गारुडे । १८६ अध्याये । “मुण्डीतकवचायुक्तं मरीचं नागरं तथा । चर्व्वित्वा च इमं सद्यो जिह्वया ज्वलनं लिहेत् ॥”) मुस्ता । इति मेदिनी । रे, १७२ ॥ रतबन्धः । इति विश्वः ॥ (क्वचित् पुं ।) नागरदेशीयाक्षरञ्च ॥

नागरः, पुं, (नागरो विदग्धस्तद्बद्भावोऽस्त्यस्येति । अच् ।) देवरः । इति त्रिकाण्डशेषः ॥ नाग- रङ्गः । इति शब्दरत्नावली ॥ त्रि, (नगरे भवः । “तत्र भवः ।” ४ । ३ । ५३ । इत्यण् ।) विदग्धः । (यथा, आर्य्यासप्तशत्याम् । ३२३ । “नागर गीतिरिवासौ ग्रामस्थित्यापि भूषिता सुतनुः । कस्तूरी न मृगोदरवासवशाद्बिस्रतामेति ॥”) नगरोद्भवः । इति मेदिनी । रे, १७२ ॥ (यथा, देवीभागवते । २ । ६ । ६६ । “नागरा धृतराष्ट्रस्य सर्व्वे तत्र समाययुः ॥” नगरहितश्च । यथा, महाभारते । २ । ५ । १२२ । “धनुर्व्वेदस्य सूत्रं वै यन्त्रसूत्रञ्च नागरम् ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागर नपुं।

शुण्ठी

समानार्थक:शुण्ठी,महौषध,विश्व,नागर,विश्वभेषज

2।9।38।2।2

कुस्तुम्बुरु च धान्याकमथ शुण्ठी महौषधम्. स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम्.।

पदार्थ-विभागः : पक्वम्

नागर नपुं।

राजकशेरुः

समानार्थक:नागर

3।3।188।2।2

छिद्रात्मीयविनाबहिरवसरमध्येऽन्तरात्मनि च। मुस्तेऽपि पिठरं राजकशेरुण्यपि नागरम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागर¦ त्रि॰ नमरे भवः अण्।

१ विदग्धे

२ नगरोद्भवे चमेदि॰ स्त्रियां ङीप्। अगं राति रा--क न अगः नश-ब्देन(सह सुपा)पा॰ स॰।

३ देवरे पु॰ त्रिका॰।

५ नागरङ्गे(नारेङ्गानेवु) जम्बीरभेदे पु॰ शब्दरत्ना॰।

६ शुण्ठ्यां न॰अमरः।

८ मुस्ताभेदे (नागरमुथा) न॰

९ रतिवन्धभेदेविश्वः।

१० देशभेदे तद्देशीये ब्राह्मणभेदे नागराब्रा-ह्मणाः सि॰ कौ॰ नागरखण्डशब्दे दृश्यम् तद्देशे प्रथमप्रचलिते

१२ अक्षरभेदे न॰
“वयस्था नागरासङ्गादङ्गानांहन्ति वेदनाम्” वैद्यकम् नगराय हितम् अण्।

१३ नगरहिते च
“धनुर्वेदस्य सूत्रं वै यन्त्रसूत्रञ्च नागरम्” भा॰स॰

५ अ॰
“यन्त्राण्याग्नेयौषधबलेन सीसकांस्यदृषद्गोल-प्रक्षेपकाणि लोहमयानि भाषायां नालशब्दाभिधेयानितेषां सूत्रं सूचकं शास्त्रं नागरं नगरहितम्” नीलक॰
“यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागरीणाम्” मेघ॰

१४ पौराख्ये ग्रहयुद्धभेदे ग्रहयुद्धशब्दे

२१

३७ पृ॰ दृश्यम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागर¦ mfn. (-रः-री-रं)
1. Clever, sharp, knowing, (as a buck, a blood, a wag. &c.)
2. Town-born or bred, citizen.
3. Nameless.
4. Rela- ting to a city.
5. Polite, civil
6. Bad, vile. n. (-रं)
1. Dry ginger.
2. A short of grass, (Cyperus pertenuis).
3. A form of writing, the “D4evana4gari alphabet.” m. (-रः)
1. A husband's brother.
2. An orange.
3. A lecturer.
4. Denial of knowledge.
5. Fatigue.
6. Desire of final beautitude. f. (-री)
1. A sort of Euphorbia.
2. A clever or intriguing woman. E. नगर a city अण् aff. नगरे भवः अण् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागर [nāgara], a. (-री f.) [नगरे भवः अण्]

Town-born, town-bred.

Relating to a town, civic.

Spoken in a town.

Polite, civil.

Clever, sharp.

Bad, vile, one who has contracted the vices of a town. नाग- नागरयोर्मध्ये वरं नागो न नागरः । नागो दशति कालेन नागरस्तु पुनः पुनः ॥ Subhāṣita.

Nameless.

रः A citizen (पौर); यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणामुद्दामानि प्रथयति शिलावेश्मभि- र्यौवनानि Me.25; Śānti.4.19; Bhāg.1.56.17.

A husband's brother.

A lecturer.

An orange.

Fatigue; hardship, toil.

Desire of final beatitude.

A term applied to a prince engaged in war under certain circumstances and also to a planet when in opposition to other planets (in astrol.)

Denial of knowledge.

रम् Dry ginger; खर्बूरं मरिचं पूर्णं देवदारु च नागरम् Śiva B.3.16. पिप्पली सैन्धवं चैव नागरं च गुडान्वितम् । प्रातर्दत्तं तुरङ्गाणां नस्यं श्लेष्मविनाशनम् ॥ Śālihotra.

A kind of coitus.

One of the three styles of architecture; it is quadrangular in shape; चतुरस्राकृतिं यत्तु नागरं तत् प्रकीर्तितम् Māna.18.94.

री The character in which Sanskrit is generally written; cf. देवनागरी.

A clever, intriguing or shrewd woman; हन्ताभीरीः स्मरतु स कथं संवृतो नागरीभिः Ud. D.16.

The plant स्नुही -Comp. -आह्लम् dry ginger.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागर mf( ई)n. (fr. नगर)town-born , -ttown-bred , relating or belonging to a -ttown or city , -ttown-like , civic MBh. Ka1v. etc.

नागर mf( ई)n. spoken in a -ttown (said of a partic. अपभ्रंशdialect ; See. उप-न्) Sa1h.

नागर mf( ई)n. polite , civil , S3ak. v , 1/2 ( v.l. for रिक)

नागर mf( ई)n. clever , dexterous , cunning Dhu1rtan.

नागर mf( ई)n. bad , vile L.

नागर mf( ई)n. nameless L.

नागर m. a citizen MBh. etc.

नागर m. (= पौर)a prince engaged in war under partic. circumstances ( opp. to यायिन्etc. and also applied to planets opposed to each other) Var.

नागर m. a husband's brother L.

नागर m. a lecturer L.

नागर m. an orange L. (See. नाग-रङ्ग)

नागर m. toil , fatigue L.

नागर m. desire of final beatitude L.

नागर m. denial of knowledge L.

नागर m. =देव-नागरीCol.

नागर m. a clever or intriguing woman W.

नागर n. dry ginger Sus3r.

नागर n. the root of Cyperus Pertenuis L.

नागर n. a partic. written character Hcat.

नागर n. a kind of coitus L.

नागर n. N. of sev. places L.

"https://sa.wiktionary.org/w/index.php?title=नागर&oldid=500594" इत्यस्माद् प्रतिप्राप्तम्