यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागिन्¦ पु॰ नागो भूषणत्वेनास्त्यस्य इनि। सर्पभूषणे शिवे
“नागोपवीतिनं नग्नं नागिनमग्निवर्चसम्” हरिवं॰

२७

६ अ॰।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागिन् [nāgin], m. An epithet of Śiva.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नागिन् mfn. covered with or surrounded by serpents Hariv.

"https://sa.wiktionary.org/w/index.php?title=नागिन्&oldid=349152" इत्यस्माद् प्रतिप्राप्तम्