यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटकीय¦ त्रि॰ नाटके भवः तत्र वर्ण्यः
“वृद्धाच्छः” पा॰ छ। नाटके वर्ण्ये पदार्थे
“पूर्वरङ्गः प्रसङ्गाय नाटकीयस्य वस्तुनः” माघः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटकीय¦ mfn. (-यः-या-यं) Dramatic. E. नाटक, and छ aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटकीय [nāṭakīya], a. [नाटक-छ] Pertaining to a drama, dramatic; पूर्वरङ्गः प्रसंगाय नाटकीयस्य वस्तुना Śi.2.8. -या An actress or dancing girl.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नाटकीय mfn. dramatic S3is3. ii , 8

"https://sa.wiktionary.org/w/index.php?title=नाटकीय&oldid=349422" इत्यस्माद् प्रतिप्राप्तम्