यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारीकेलः, पुं, (किल क्रीडने + भावे घञ् । नार्य्या केल इव केलो सम्मोदो यत्र ।) नारिकेलः । इति शब्दरत्नावली ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारीकेल¦ पु॰ नारिकेल + पृषो॰। नारिकेलशब्दार्थे शब्दरत्ना{??}रा॰ ङीष्। नारीकेलीत्यप्यत्र स्त्री शब्दरत्ना॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारीकेल¦ mf. (-लः-ली) The cocoanut. f. (-ली) Fermented liquor made from the water of the cocoanut: see नारिकेल &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नारीकेल m. = नारिक्

नारीकेल m. N. of an island , Katha1s.

"https://sa.wiktionary.org/w/index.php?title=नारीकेल&oldid=500622" इत्यस्माद् प्रतिप्राप्तम्