॑॑॑॑॑

मनुष्यस्य नासिका

संस्कृतम् सम्पाद्यताम्

  • नासिका, नासा, गन्धज्ञा, गन्धनालिका, गन्धवहा, गन्धवाहा, घोणा, घ्राति, तनुभस्त्रा, नस्या, विघूणिका, संचारिका, संघाटिका, शिप्रा, शुकनासिका, सिङ्घिणी।

नामम् सम्पाद्यताम्

  • नासिका नाम शरीरस्य किञ्चन अङ्गम् अस्ति। नासिका पञ्चेन्द्रियेषु अन्यतमा अस्ति। सर्वविधं गन्धम् अपि नासिकया एव जिघ्रामः । नासिकाः बहुविधाः भवन्ति। नासिका एषा वदने भवति। इयं नासिका इन्द्रियेषु अन्यतमा अस्ति। एषा घ्राणेन्द्रियम् इति उच्यते।

अनुवादः सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासिका, स्त्री, (नासते शब्दायते इति । नास शब्दे + “ण्वुल्तृचौ ।” ३ । १ । १३३ । इति ण्वुल् । टापि अत इत्वम् ।) घ्राणेन्द्रियम् । नाक् इति भाषा । तत्पर्य्यायः । घ्राणम् २ गन्धवहा ३ घोणा ४ नासा ५ । इत्यमरः । २ । ६ । ८९ ॥ शिङ्घिणी ६ । इति राजनिर्घण्टः ॥ नासिक्यम् ७ नस्या ८ गन्धनाली ९ गन्धवन्धा १० नक्रा ११ । इति शब्दरत्नावली ॥ (यथा, मनुः । २ । ९० । “श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी । पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता ॥”) तस्याः शब्दो घोत्कारः । यथा, -- “शयानं रावणं दृष्ट्वा तल्पे महति वानरः । नासायूथैस्तु घोत्कारैर्विशद्भिर्वायुसेवकैः ॥” इति नारसिंहे ४५ अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासिका स्त्री।

नासिका

समानार्थक:घ्राण,गन्धवहा,घोणा,नासा,नासिका

2।6।89।2।5

वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्. क्लीबे घ्राणं गन्धवहा घोणा नासा च नासिका॥

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासिका¦ स्त्री नास--शब्दे ण्वुल्।

१ घ्राणेन्द्रिये

२ तदाधार-गोलके नासाशब्दार्थे। अस्य शसादौ भत्वे च नसा-देशः। नसः नसा नोभ्याम् नस्यमित्यादि।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासिका¦ f. (-का)
1. The nose.
2. The upper timber, or nose as it were, of a door.
3. A name of the nymph AS4Hwini. E. नासा as above, affix कन् fem. form. or नास शब्दे ण्वुल् | The same as नासा |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासिका [nāsikā], [नास्-ण्वुल्]

The nose; see नासा.

Any nose-shaped object.

The trunk of an elephant.

The upper timber of a door.

A projection.

An epithet of the nymph Aśvinī. -Comp. -मलः the mucus of the nose.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नासिका f. a nostril

नासिका f. (older du. )the nose RV. etc. , etc. ( ifc. f( आor ई). Pa1n2. 4-1 , 55 )

नासिका f. the proboscis of an elephant BhP.

नासिका f. = नासा-दारुL.

नासिका f. N. of अश्विनी(mother of the two अश्विन्s) L.

"https://sa.wiktionary.org/w/index.php?title=नासिका&oldid=500628" इत्यस्माद् प्रतिप्राप्तम्