यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकासः, त्रि, (निकासते शोभतेऽनेन इति । कास दीप्तौ + करणे ल्युट् ।) नीकाशः । इत्य- मरटीका ॥ (तालव्यशकारान्तोऽपि दृश्यते ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकास¦ पु॰ नि + कास--घञ्। प्रकाशे नीकाशशब्दार्थे सादृश्येभरतः निभादिवत् नास्य पृथक्प्रयोतः। [Page4057-a+ 38]

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकास(श)¦ mfn. (-सः-सा-सं)
1. Likeness. (in composition:)
2. Proximity
3. Appearance. See नीकास।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निकास/ नि-कास w.r. for काश.

"https://sa.wiktionary.org/w/index.php?title=निकास&oldid=356087" इत्यस्माद् प्रतिप्राप्तम्