यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निग्रहः, पुं, (नियमेन ग्रहणमिति । नि + ग्रह + “ग्रहवृद्रिति ।” ३ । ३ । ५८ । इति अप् ।) अनुग्रहाभावः । इत्यमरः । ३ । २ । ३१ ॥ (यथा, मनुः । ७ । १७५ । “निग्रहं प्रकृतीनाञ्च कुर्य्याद् योऽरिबलस्य च । उपसेवेत तं नित्यं सर्व्वयत्नैर्गुरुं यथा ॥”) बन्धनम् । (यथा, महाभारते । १ । १ । १७४ । “यदाश्रौषं कर्णदुर्य्योधनाभ्यां बुद्धिं कृतां निग्रहे केशवस्य ॥”) भर्त्सनम् । सीमा । इति मेदिनीकरहेमचन्द्रौ ॥ (निराकरणम् । यथा, रघुः । ९ । २५ । “दिनमुखानि रविर्हिमनिग्रहै- र्व्विमलयन् मलयन्नगमत्यजत् ॥” दण्डः । यथा, रघुः । ११ । ५५ । “ते चतुर्थसहितास्त्रयो बभुः सूनवो नवबधपरिग्रहात् । सामदानविधिभेदनिग्रहाः सिद्धिमन्त इव तस्य भूपतेः ॥”) चिकित्सा । इति राजनिर्घण्टः ॥ विष्णुः । यथा, महाभारते । १३ । १४९ । ९४ । “प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥” (“सर्व्वं प्रलये निगृह्णातीति निग्रहः ।” इति शाङ्करभाष्यम् ॥ महादेवः । इति महाभार- तम् । १३ । १७ । ६४ ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निग्रह पुं।

निरोधः

समानार्थक:निग्रह,निरोध

3।2।13।2।1

विमर्दनं परिमलोऽभ्युपपत्तिरनुग्रहः। निग्रहस्तद्विरुद्धः स्यादभियोगस्त्वभिग्रहः॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निग्रह¦ पु॰ नि + ग्रह--अप्।

१ भर्त्सने

२ सीमायाम्

३ बन्धने

४ अनुग्रहाभावे

५ चिकित्सायां निषिद्धे प्रवृत्तस्य

६ तिर-स्कारे

७ मारणे प्रवृत्तिवारणय

८ रोधे च निरोधरूपयोगेन अभ्यासवैराग्यां

९ मनसोनिरोधे
“निग्र-हानुग्रहे शक्तः प्रभुरित्यभिधीयते”।
“तस्याहं निग्रहंमन्ये वायोरिव सुदुष्करम्” गीता।

१० परमेश्वरे पु॰
“प्रग्रहो निग्रहो व्यग्रः” विष्णुसं॰।
“सर्वं प्रलयेनिगृह्णातीति निग्रहः” भा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निग्रह¦ m. (-हः)
1. Aversion, disfavour, discouragement, dislike.
2. Abusing.
3. Binding, confinement, capture, arrest,
4. A binding, a tie.
5. Restraint, subjection.
6. Suppression, putting down.
7. A boundary, a limit.
8. Administering medicine.
9. Killing.
10. A name of KRISHN4A.
11. Removing.
12. A flaw in an argument.
13. A handle. E. नि before, ग्रह् to take or seize, affix अप्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निग्रहः [nigrahḥ], 1 Keeping in check, restraint, curbing, subjection; as in इन्द्रियनिग्रह Ms.6.92; Y.1.222; Bh.1.66; चञ्चलं मनः...... तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् Bg.6.34; तस्य ता वपुषाक्षिप्ता निग्रहार्थं जजृम्भिरे Bu. Ch.4.6.

Suppression, obstruction, putting down; तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् Ms.6.71.

Overtaking, capturing, arresting; त्वन्निग्रहे तु वरगात्रि न मे प्रयत्नः Mk.1. 22; Śi.2.88.

Confinement, imprisonment.

Defeat, overthrow, vanquishing.

Dispelling, destruction, removing; दिनमुखानि रविर्हिमनिग्रहैर्विमलयन् मलयं नगम- त्यजत् R.9.25;15.6; Ku.5.53.

Arresting of disease, cure.

Punishment (opp. अनुग्रह) निग्राहानु- ग्रहस्य कर्ता Pt.1; निग्रहो$प्ययमनुग्रहीकृतः R.11.9,55;12. 52,63.

Rebuke, reprimand, blame.

Aversion, dislike, disgust.

(In Nyāya phil.) A flaw in an argument, a fault in a syllogism (by which a disputant is put down in argument); cf. Mu.5.1.

A handle.

A limit, boundary.

The Supreme Being.

Transgressing (अतिलङ्घन); निग्रहाद्धर्मशास्त्राणा- मनुरुद्ध्यन्नपेतभीः Mb.12.24.13. -Comp. -स्थानम् the reason of defeat, unfitness to be argued with, one of the 16 categories of the Naiyāyikas; एवमपि प्रकृतं दूषयितुमशक्नु- वतस्तत्सिद्धान्तान्तरदूषणे निग्रहस्थानमापद्यते । ŚB. on MS.1.1.5.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निग्रह/ नि- m. keeping down or back , restraining , binding , coercion , suppression , subjugation Mn. MBh. etc.

निग्रह/ नि- m. defeat , overthrow , destruction Ka1v.

निग्रह/ नि- m. seizing , catching , arresting , holding fast MBh. R. etc.

निग्रह/ नि- m. suppression of an illness i.e. healing , cure Sus3r.

निग्रह/ नि- m. confinement , imprisonment , any punishment or chastisement Mn. MBh. R. Pan5c. etc. ( वधनिग्त्, pain of death Katha1s. )

निग्रह/ नि- m. reprimand , blame L.

निग्रह/ नि- m. aversion , ill-will , dislike , disgust L.

निग्रह/ नि- m. anything for catching hold of. a handle( ifc. f( आ). ) Sus3r.

निग्रह/ नि- m. a place or occasion for being caught hold of , ( esp. in न्यायphil. ) an occasion for refutation , a weak point in an argument or fault in a syllogism(See. -स्थान)

निग्रह/ नि- m. a boundary , limit L.

निग्रह/ नि- m. N. of शिवand विष्णु-कृष्णMBh.

"https://sa.wiktionary.org/w/index.php?title=निग्रह&oldid=357254" इत्यस्माद् प्रतिप्राप्तम्