यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदाघः, पुं, (नितरां दह्यतेऽत्र अनेन वा । नि + दह + घञ् । न्यङ्क्वादित्वात् कुत्वम् ।) ग्रीष्म- कालः । (यथा, रघुः । १० । ८३ । “ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च । मनो जह्रुर्निदाघान्ते श्यामाभ्रा दिवसा इव ॥”) उष्णः । घर्म्मः । इत्यमरमेदिनीकरौ ॥ (यथा, रघुः । १२ । ३२ । “रावणावरजा तत्र राघवं मदनातुरा । अभिपेदे निदाघार्त्ता व्यालीव मलयद्रुमम् ॥”) निदाघे वर्णनीयानि यथा । पाटलपुष्पम् १ ग्नल्लिकापुष्पम् २ तापः ३ सरः ४ पथिकशोषः ५ वायुः ६ सेकः ७ शक्तुः ८ प्रपा ९ स्त्री १० मृग- तृष्णा ११ आम्रादिफलपाकः १२ । इति कवि- कल्पलता ॥ (“ता एवौषधयो निदाघे निःसारा रुक्षा अति- मात्रं लघ्व्यो भवन्त्यापश्च ता उपयुज्यमानाः सूर्य्यप्रतापोपशोषितदेहानां देहिनां रौक्ष्या- ल्लघुत्वाद्वैशद्याच्च वायोः सञ्चयमापादयन्ति स सञ्चयः प्रावृषि चात्यर्थं जलोपक्लिन्नायां भूमौ क्लिन्नदेहानां प्राणिनां शीतवातवर्षेरितो वाति- कान् व्यार्धान् जनयति ॥” इति सुश्रुते सूत्र- स्थाने षष्ठेऽध्याये ॥ “निदाघोपचितञ्चैव प्रकुप्यन्तं समीरणम् । निहन्यादनिलघ्नेन विधिना विधिकोविदः । नदीजलं रुक्षमुष्णमुदमन्थं तथातपम् ॥ व्यायामञ्च दिवास्वप्नं व्यवायञ्चात्र वर्ज्जयेत् ॥” इति चोत्तरतन्त्रे चतुःषष्टितमेऽध्याये सुश्रुते नोक्तम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदाघ पुं।

ग्रीष्मऋतुः

समानार्थक:ऊष्मक,निदाघ,उष्णोपगम,उष्ण,ऊष्मागम,तप

1।4।19।1।1

निदाघ उष्णोपगम उष्ण ऊष्मागमस्तपः। स्त्रियां प्रावृट्स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, कालः

निदाघ पुं।

प्रस्वेदहेतोस्तापः

समानार्थक:घर्म,निदाघ,स्वेद

1।7।33।2।2

व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम्. घर्मो निदाघः स्वेदः स्यात्प्रलयो नष्टचेष्टता॥

पदार्थ-विभागः : , शरीरजम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदाघ¦ पु॰ नितरां दह्यतेऽत्र नि + दह--आधारे घञ्न्थङ्क्वादि॰ कुत्वम्।

१ उष्णे

२ घर्मे

३ घर्मकाले ज्यैष्ठा-षाढमासयोः

४ घर्मजले च मेदि॰। ऋतुसंहारे

१ म सर्गेनिदाघकाले वर्ण्याः पदार्था भङ्ग्या प्रदर्शितास्तत्रैवदृश्याः। पुलस्त्यपुत्रे ऋभुपत्नीजाते

५ ऋषिभेदे पु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदाघ¦ m. (-घः)
1. The hot season, (May and june.)
2. Heat, warmth.
2. Sweat, perspiration. E. नि always, दह् to burn, आधारे घञ् affix, न्यङ्क्वादि० कुत्वम् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदाघः [nidāghḥ], [नि-दह् आधारे घञ् न्यङ्क्वादि कुत्वम्]

Heat, warmth; आर्द्राङ्गुलीदलमनङ्गनिदाघतप्तः

The hot season, summer (the months of ज्येष्ठ and आषाढ); निदाघमिहिर- ज्वालाशतैः Bv.1.16; निदाघकालः समुपागतः प्रिये Ṛs.1.1; Pt.1.14; Ku.7.84.

Sweat, perspiration. प्रस्नापया- मास मुखं निदाघः Ki.17.8.

The internal heat; स्त्रियो निदाघं शमयन्ति कामिनाम् Ṛs.1.4.

The water of perspiration. -Comp. -करः the sun. -कालः summer. -धामन् the sun; निदाघधामानमिवाधिदीधितम् Śi.1.24. -वार्षिक a. (months) belonging to the hot and rainy season; निदाघवार्षिकौ मासौ लोकं घर्मांशुभिर्यथा Mb.7.3.1. -सिन्धुः a river in hot season (nearly dry).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदाघ/ नि- m. ( g. न्यङ्क्व्-आदि)heat , warmth , the hot season (May and June) , summer S3Br. MBh. etc.

निदाघ/ नि- m. internal heat , R2it. i , 4

निदाघ/ नि- m. sweat , perspiration L.

निदाघ/ नि- m. N. of a man( pl. of his descendants g. उपका-दि)

निदाघ/ नि- m. of a son of पुलस्त्यVP.

निदाघ/ नि-दाघ See. नि-दह्.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Pravara sage. M. १९९. १७.
(II)--a mind-born son of ब्रह्मा in the १५थ् kalpa. वा. २१. ३५.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NIDĀGHA : A maharṣi. (For details see under Ṛbhu)


_______________________________
*10th word in right half of page 537 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=निदाघ&oldid=431828" इत्यस्माद् प्रतिप्राप्तम्