यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदिध्यासनम्, क्ली, (पुनः पुनरतिशयेन वा निध्याय- तीति । नि + ध्यै + सन् । ततो भावे ल्युट् ।) पुनःपुनःस्मरणम् ॥ अद्बितीयवस्तनि तदाकारा- कारिताया बुद्धेः स्वजातीयप्रवाहः । इति वेदान्तसारः ॥

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदिध्यासन¦ n. (-नं) Deep and repeated consideration, thinking of or recalling repeatedly. E. नि before, ध्यै in the reiterative form, affix ल्यु।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निदिध्यासन/ नि-दिध्यासन See. नि-ध्यै.

निदिध्यासन/ नि-दिध्यासन n. profound and repeated meditation Prab. Veda7ntas.

"https://sa.wiktionary.org/w/index.php?title=निदिध्यासन&oldid=359035" इत्यस्माद् प्रतिप्राप्तम्