यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधनम्, क्ली, (नि + धा + “कॄपॄवृजिमन्दिनि धाञः क्युः ।” उणां । २ । ८१ । इति क्युः ।) नाशः । तत् तु अदर्शनं मरणञ्च । (यथा, विष्णु- पुराणे । १ । १३ । ७३ । “एकस्मिन् यत्र निधनं प्रापिते दुष्टकारिणि ! । बहूनां भवति क्षेमं तस्य पुण्यप्रदो वधः ॥”) कुलम् । तत्तु कुलस्थानं कुलमुख्यश्च । इत्यमर- भरतौ ॥

निधनम्, पुं क्ली, (नि + धा + क्युः ।) मरणम् । इत्यमरः । २ । ८ । १६ ॥ वधतारा । सा तु जन्मनक्षत्रत्वात् सप्तमी तारा । यथा, जन्म सम्पद्विपत् क्षेमः प्रत्यरिः साधको वष इत्यादि । प्रत्यरौ लवणं दद्यान्निधने तिलकाञ्चनम् । इति ज्योतिस्तत्त्वस् ॥ (निवृत्तं धनं यस्य ।) धन- हीने, त्रि ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधन पुं-नपुं।

ब्रह्मा

समानार्थक:ब्रह्मन्,आत्मभू,सुरज्येष्ठ,परमेष्ठिन्,पितामह,हिरण्यगर्भ,लोकेश,स्वयम्भू,चतुरानन,धातृ,अब्जयोनि,द्रुहिण,विरिञ्चि,कमलासन,स्रष्टृ,प्रजापति,वेधस्,विधातृ,विश्वसृज्,विधि,नाभिजन्मन्,अण्डज,पूर्व,निधन,कमलोद्भव,सदानन्द,रजोमूर्तिन्,सत्यक,हंसवाहन,क,आत्मन्,शम्भु

1।1।17।3।4

धाताब्जयोनिर्द्रुहिणो विरिञ्चिः कमलासनः। स्रष्टा प्रजापतिर्वेधा विधाता विश्वसृट्विधिः। नाभिजन्माण्डजः पूर्वो निधनः कमलोद्भवः। सदानन्दो रजोमूर्तिः सत्यको हंसवाहनः॥

जन्य : सनत्कुमारः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

निधन पुं-नपुं।

मरणम्

समानार्थक:पञ्चता,कालधर्म,दिष्टान्त,प्रलय,अत्यय,अन्त,नाश,मृत्यु,मरण,निधन

2।8।116।2।5

स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयोऽत्ययः। अन्तो नाशो द्वयोर्मृत्युर्मरणं निधनोऽस्त्रियाम्.।

पदार्थ-विभागः : , क्रिया

निधन नपुं।

वंशः

समानार्थक:सन्तति,गोत्र,जनन,कुल,अभिजन,अन्वय,वंश,अन्ववाय,सन्तान,अनूक,निधन

3।3।123।1।2

प्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः। क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः॥

 : सगोत्रः, ब्राह्मणादिवर्णचतुष्टयवाचकः

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

निधन नपुं।

नाशः

समानार्थक:निष्ठा,निधन

3।3।123।1।2

प्रसूनं पुष्पफलयोर्निधनं कुलनाशयोः। क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधन¦ पु॰ न॰। निधीयतेऽत्र नि + धा--क्यु।

१ मरणेअमरः लग्नतः

२ अष्टमस्थाने तत्र मरणस्य चिन्त्यत्वा-त्तस्य तथात्वम्।

३ स्वजन्मनक्षत्रावधिकेषु सप्तमषोडशत्र-योविंशेषु नक्षत्रेषु
“निधने तिलकाञ्चनम्” ज्यो॰ त॰।
“क गन्तासि भ्रातः। कृतवसतयो यत्र धनिनः। किमर्थं[Page4067-a+ 38] प्राणानां स्थितिमनुविधातुं कथमपि। धनैर्याच्ञालभ्यै-र्ननु परिभवोऽभ्यर्थनफलम् निकारोऽग्रे पश्चाद्धनम-हह भोस्तद्धि निधनमिति” शान्तिश॰। पञ्चावयवस्यसप्तावयवस्य वा साम्नोऽन्तिमे

४ अवयवे च तच्च यस्यकस्यचित्साम्नः अन्तिमभागरूपम् उद्गातृप्रस्तोतृप्रति-हर्त्तृभिः मिलितैर्युगपद्गेयम्।
“ऋतुषु पञ्चविधं सामो-पासीत वसन्तो हिङ्कारः ग्रीष्मः प्रस्तावः वर्षा उद्गीथःशरत् प्रतिहारो हेमन्तो निधनम्”
“बाचि सप्तबिधंसामोपासीत यत्किञ्चित् वाचो हुमिति स हिङ्कारःयत्प्रेति स प्रस्तावो यदेति स आदिः यदुदिति स उ-द्गीथः यत्प्रतीति स प्रतिहारः यदुपेति स उपद्रवःयन्नीति तन्निधनम्” छा॰ उ॰। निवृत्तं धनं यस्यात्।

५ द-रिद्रे त्रि॰
“निधनता सर्वापदामास्पदम्” मृच्छकटिकम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधन¦ mfn. (-नः-ना-नं) Poor. mn. (-नः-नं)
1. Race, family.
2. Loss, dis- appearance, annihilation,
3. Death, dying.
4. The seventh asterism of the lunar mansions, reckoning from that under which a person is born. m. (-नः) The head of a family. E. नि before धा to cherish, affix अच्, or नि neg. धन wealth, or नि + धा + क्यु |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधन [nidhana], a. [निवृत्तं धनं यस्मात्; Uṇ.2.81] Poor, indigent; अहो निधनता सर्वापदामास्पदम् Mk.1.14.

नः, नम् Destruction, annihilation, death, loss; स्वधर्मे निधनं श्रेयः Bg.3.35; म्लेच्छनिवहनिधने कलयसि करवालम् Gīt.1; कल्पान्ते- ष्वपि न प्रयाति निधनं विद्याख्यमन्तर्धनम् Bh.2.16; Pt.1.21; 5.95.

The concluding passage at the end of a Sāman sung in chorus, the fifth of the five parts of Sāman; लोकेषु पञ्चविधं सामोपासीत ...... द्यौर्निधनम् Ch. Up.2. 2.1.

The finale (in music).

N. of the eighth lunar mansion.

Conclusion, end, termination; अस्य वाक्यस्य निधने प्रादुरासीच्छिवो$निलः Mb.6.119.38.

Ved. Residence; receptacle. -नः The head of a family. -नम् Family, race. -Comp. -कारिन् a. fatal, destructive.-क्रिया a funeral ceremony.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधन/ नि-धन mfn. (for 2. See. col. 3) having no property , poor L.

निधन/ नि- (for 1. See. col. 2) n. ( m. only Hariv. 4846 ; g. अर्धर्चा-दि)settling down , residence or place of -rresidence , domicile , receptacle AV. Sus3r. BhP.

निधन/ नि- n. conclusion , end , death , destruction , loss , annihilation Mn. Var. MBh. etc.

निधन/ नि- n. (in music) the concluding passage of a सामन्which is sung in chorus

निधन/ नि- n. any finale AV. TS. Br. etc.

निधन/ नि- n. N. of the 8th mansion Var.

निधन/ नि- n. race , family L.

निधन/ नि- m. the head of a family W.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधन न.
1. घास के गट्ठरों का ढेर, आप.श्रौ.सू. 1.4.3; चि.भा.से. मुष्टियों की राशियों (मुष्टीनां राशयः) की निश्चित संख्या से युक्त घास का गट्ठर; 2. तीन गायनकर्ताओं द्वारा सौत्रामणी में किये गये गायन का एक प्रकार (तीन गायकः प्रस्तोता, निग्राभ्या निधन 268 उद्गाता,एवं प्रतिहर्ता) वे चार हैं ः संश्रवसे, विश्रवसे, सत्यश्रवसे एवं ‘श्रवसे’ यदि यजमान ब्राह्मण हो, श्रौ.को. (अं.) 1.936. इनका गायन ‘वसाहोम’ के समय किया जाता है; 3. अन्तिम (चरम), साम का पाँचवाँ एवं अन्तिम भाग, आप.श्रौ.सू. 13.2०.4. भाष्य. इसमें उद्गारबोधक समाहित हैं, उदा. सात्, साम्, सुवाः इडा,वाक् एवं ‘आ’ 9 बहिष्पवमान ऋचाओं केलिए; 4. अन्तिम, भा.श्रौ.सू. 1.4.1०.

"https://sa.wiktionary.org/w/index.php?title=निधन&oldid=500647" इत्यस्माद् प्रतिप्राप्तम्