यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधानम्, क्ली, (निधीयतेऽत्रेति । नि + धा + आधारे ल्युट् ।) निधिः । इति हेमचन्द्रः । २ । १०६ ॥ (यथा, पञ्चतन्त्रे । २ । १६४ । “कन्दैः फलैर्मुनिवरा गमयन्ति कालं सन्तोष एव पुरुषस्य परं निधानम् ॥”) आधारः । यथा, -- “निधानभगतं सद्यः सर्व्वं समधिगच्छति ।” इत्यागमः ॥ (यथा, देवीभागवते । १ । १६ । ३४ । “ब्रह्मविद्यानिधानन्तु संसारार्णवतारकम् ॥”) कार्य्यावसाने प्रवेशस्थानम् । यथा, -- “एतन्नानावताराणां निधानं बीजमव्ययम् ॥” इति श्रीभागवतम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधान¦ न॰ नि + धा--भावे ल्युट्।

१ स्थापने निधीयतेऽत्र।

२ आघारे आश्रये
“निधानभूगतं सर्वं सद्यः समधिगच्छति” आगमः।

३ लयस्थाने
“एतन्नानावताराणां निधानंवीजमव्ययम्” भाग॰

१ ।

३ ।

६ ।

४ निधिशब्दार्थे।

५ अप्रकाशेसि॰ कौ॰ निमूलशब्दे दृश्यम्।
“नेरनिधाने” पा॰
“नि-धानकुम्भस्य यथैव दुर्गतः” रघुः
“हत्वा निधानं पादेनसोऽर्थमिच्छति भिक्षया” काशीख॰

४६ अ॰। ततः ऋश्या॰चतुरर्थ्यां क। त्रिधानक तत्सन्निकृष्टदेशादौ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधान¦ n. (-नं)
1. A Nid'hi or divine treasure, belonging especially to KUVE4RA the god of wealth.
2. A receptacle, a place or vessel in or on which any thing is collected or deposited.
3. Place of cessa- tion or rest.
4. Property, possessions, wealth. E. नि in or on, धा to possess, Una4di affix क्यप् or according to others भावे ल्युट्ः see निधि |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधानम् [nidhānam], 1 Putting down, laying down, depositing.

Keeping, preserving.

Place where anything is placed, a receptacle, reservoir; निधानं धर्माणाम् G. L.18.

Treasure; निधानगर्भामिव सागराम्बराम् R.3.9; Bg.9.18; विद्यैव लोकस्य परं निधानम् Subhāṣ.

Hoard, store, property, wealth.

A place of cessation or rest.

A deposit; Ms.8.36.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधान/ नि- n. putting or laying down , depositing , keeping , preserving Ka1tyS3r. MBh. etc.

निधान/ नि- n. laying aside(See. दण्ड-न्)

निधान/ नि- n. placing (the sacrificial fire) Ka1tyS3r.

निधान/ नि- n. place for depositing anything , receptacle (rarely m. ; ifc. f( ई). ; See. गर्भ-न्) RV. etc.

निधान/ नि- n. a place of cessation or rest W.

निधान/ नि- n. anything laid up , a store , hoard , treasure ( esp. the -ttreasure or कुबेर) Mn. Mr2icch. Ragh. etc. (608592 -ताf. Ja1takam. )

निधान/ नि- mfn. containing anything( gen. )in itself TA1r.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निधान न.
(नि+धा+ल्युट्) भस्मीकृत हड्डियाँ जिस ‘घट’ में रखी हो, उसे एक टीले (श्मशान) पर रखना, ‘निधानं च तुष्णीम्’, का.श्रौ.सू. 25.8.8.

"https://sa.wiktionary.org/w/index.php?title=निधान&oldid=478888" इत्यस्माद् प्रतिप्राप्तम्