सम्स्कृतम् सम्पाद्यताम्

क्रिया सम्पाद्यताम्

परिहसति, अवज्ञाम् करोति निन्द् धातु परस्मै पदि

लट् सम्पाद्यताम्

लट् सम्पाद्यताम्

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः निन्दति निन्दतः निन्दन्ति
मध्यमपुरुषः निन्दसि निन्दथः निन्दथ
उत्तमपुरुषः निन्दामि निन्दावः निन्दामः

Translations सम्पाद्यताम्

नामरूपाणी सम्पाद्यताम्

यत् सम्पाद्यताम्

निन्द्यम्- निन्दयितुम् योग्यम्

अनीयर् सम्पाद्यताम्

निन्दनीयम्

तव्यम् सम्पाद्यताम्

निन्दितव्यम्

सन् सम्पाद्यताम्

निनिन्दिषा

अव्ययाः सम्पाद्यताम्

तुम् सम्पाद्यताम्

निन्दयितुम्

त्वा सम्पाद्यताम्

निन्दयित्वा

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निन्द only in

"https://sa.wiktionary.org/w/index.php?title=निन्द&oldid=506757" इत्यस्माद् प्रतिप्राप्तम्