यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपीत¦ mfn. (-तः-ता-तं)
1. Drank, drank up.
2. Absorbed, imbibed, dried up. E. नि before, पा to drink, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपीत [nipīta], p. p. Drunk in, absorbed, dried up.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपीत/ नि- mfn. drunk in , absorbed , imbibed , drunk up Ka1v.

"https://sa.wiktionary.org/w/index.php?title=निपीत&oldid=360169" इत्यस्माद् प्रतिप्राप्तम्