यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपुणः, त्रि, (नि + पुणं राशीकरणे + क ।) कार्य्य- क्षमः । (यथा, नागानन्दे सूत्रधारोक्तिः । “श्रीहर्षो निपुणः कविः परिषदप्येषा गुण- ग्राहिणी ॥” अन्यच्च, देवीभागवते । १ । ५ । ५९ । “न ते रूपं वेत्तुं सकलभुवने कोऽपि निपुणो न नाम्नां संख्यां ते कथितुमिह योग्योऽस्ति पुरुषः ॥”) तत्पर्य्यायः । प्रवीणः २ अभिज्ञः ३ विज्ञः ४ निष्णातः ५ शिक्षितः ६ वैज्ञानिकः ७ कृत- मुखः ८ कृती ९ कुशलः १० । इत्यमरः । ३ । १ । ४ ॥ संख्यावान् ११ मतिमान् १२ कुशाग्रीयमतिः १३ कृष्टिः १४ विदुरः १५ बुधः १६ दक्षः १७ नेदिष्ठः १८ कृतधीः १९ सुधीः २० विद्वान् २१ कृतकर्म्मा २२ विचक्षणः २३ विदग्धः २४ चतुरः २५ प्रौढः २६ बोद्धा २७ विशारदः २८ सुमेधाः २९ सुमतिः ३० तीक्ष्णः ३१ प्रेक्षावान् ३२ विबुधः ३३ विदन् ३४ । इति राजनिर्घण्टः ॥ विज्ञानिकः ३५ कुशली ३६ । इति शब्द- रत्नावली ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपुण वि।

कुशलः

समानार्थक:प्रवीण,निपुण,अभिज्ञ,विज्ञ,निष्णात,शिक्षित,वैज्ञानिक,कृतमुख,कृतिन्,कुशल,क्षेत्रज्ञ

3।1।4।1।2

प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः। वैज्ञानिकः कृतमुखः कृती कुशल इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपुण¦ त्रि॰ नि + पुण--क।

१ प्रवीणे क्रियासु दक्षे
“शिल्पो-पचारयुक्ताश्च निपुणाः पण्ययोषितः” मनुः।
“शक्ति-र्निपुणता लोकशास्त्रकाव्याद्यवेक्षणात्” काव्यप्र॰

२ सूक्ष्मे
“दुष्यं वचो मम परं निपुणं विभाव्य” रघुनाथः। श्रेण्यादि॰ अभूततद्भावेऽर्थे कृतादिना स॰। निपुणकृतनिपुणीकृते
“साधु निपुणाभ्यामासेवायां सप्तम्यप्रतेः” पा॰एतद्योगे अर्चायां गम्यमानायां सप्तमी मातरि निपुणः। प्रत्यादियोगे तु न, मातरं प्रति निपुणः” सि॰ कौ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपुण¦ mfn. (-णः-णा-णं)
1. Clever, skilful, conversant with.
2. Skilled in.
3. Kindly or friendly towards.
4. Sharp, fine, delicate.
5. Com- plete, perfect. E. नि before, पुण् to be pure, affix क |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपुण [nipuṇa], a.

Clever, sharp, shrewd, skilful; वयस्य निसर्गनिपुणाः स्त्रियः M.3.

Proficient or skilled in, conversant or familiar with (with loc. or instr.); वाचि निपुणः; वाचा निपुणः.

Experienced.

Kindly or friendly towards.

Acute, fine, delicate, minute, sharp.

Complete, perfect, accurate.

Absolute; प्रसन्ननिपुणेन Bhāg.5.4.5. -णम् Skill, proficiency; न चास्य कश्चिन्निपुणेन धातुरवैति जन्तुः कुमनीष ऊतीः Bhāg.1.3.37.-णम् ind. or निपुणेन

Skilfully, cleverly.

Perfectly, completely, totally,

Exactly, carefully, accurately, minutely; निपुणमन्विष्यन्नुपलब्धवान् Dk.59; निपुणमनुपाल्या हि शिशवः Mv.5.14.

In a delicate manner.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निपुण mf( आ)n. (said to be from a पुण्) , clever , adroit , skilful , sharp , acute Mn. MBh. Sus3r. Ka1v. etc.

निपुण mf( आ)n. skilled in , conversant with , capable of (mostly comp. [See. Pa1n2. 2-1 , 31 and g. शौण्डा-दि] ; but also infin. [ Ka1v. ] loc. [ Var. ] gen. [ Vop. v , 29 ] or instr. [ Pa1n2. 2-1 , 31 ])

निपुण mf( आ)n. kind or friendly towards( loc. or प्रतिPa1n2. 2-3 , 43 )

निपुण mf( आ)n. delicate , tender Ja1takam.

निपुण mf( आ)n. perfect , complete , absolute (as purity , devotion etc. ) Mn. BhP.

निपुण mf( आ)n. completely , perfectly , absolutely , exactly , precisely R. (also निपुणibc. Pa1n2. 6-2 , 24 , and णेनMBh. BhP. )

"https://sa.wiktionary.org/w/index.php?title=निपुण&oldid=360225" इत्यस्माद् प्रतिप्राप्तम्