यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निबिड [nibiḍa], a. Dense, thick; कालिकेव निबिडा बलाकिनी R.11. 15.

Hard, difficult; R.9.58; पर्यङ्कबन्धं निबिडं बिभेद Ku.3.59. See निविड

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निबिड/ नि-बिड mf( आ)n. or नि-विड(prob. fr. बिड= बिल, a hole ; See. नि-खिल)without spaces or interstices , close , compact , thick , dense , firm MBh. Ka1v. etc. full of abounding in( instr. or comp. ) Hariv. S3ak. vii , 11 ( v.l. for नि-चित)

निबिड/ नि-बिड mf( आ)n. low Ka1d.

निबिड/ नि-बिड mf( आ)n. crooked-nosed Pa1n2. 5-2 , 32 Ka1s3.

निबिड/ नि-बिड m. N. of a mountain MBh. vi , 460

निबिड/ नि-बिड n. crooked-nosedness Pa1n2. 5-2 , 32 Ka1s3.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nibiḍa : m.: Name of a mountain.

Mountain of the Krauñcadvīpa; it lay beyond the Govinda mountain 6. 13. 19, 17.


_______________________________
*1st word in right half of page p375_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Nibiḍa : m.: Name of a mountain.

Mountain of the Krauñcadvīpa; it lay beyond the Govinda mountain 6. 13. 19, 17.


_______________________________
*1st word in right half of page p375_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=निबिड&oldid=500654" इत्यस्माद् प्रतिप्राप्तम्