यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमज्जनम्, क्ली, (निमज्ज्यतेऽनेनेति । नि + मस्ज + भावे ल्युट् ।) स्नानम् । अवगाहनम् । यथा, “नास्ति जन्यजनकव्यतिभेदः सत्यमन्नजनितो जनदेहः । वीक्ष्य वः खलु तनुममृतादां दृङ्निमज्वनमवैमि सुधायाम् ॥” इति नैषधे पञ्चमसर्गः ॥

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमज्जन¦ न॰ नि + मस्ज--भाये ल्युट्। जलादावगाहनेस्नाने
“दृङ्निमज्जनसुपैति सुधायाम्” नैव॰।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमज्जन¦ n. (-णं)
1. Bathing.
2. Immersion. E. नि before, मस्ज to bathe, भावे ल्युट् aff.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमज्जनम् [nimajjanam], Bathing, diving, plunging, sinking (lit. and fig.); दृङ् निमज्जनमुपैति सुधायाम् N.5.94; एवं संसारगहने उन्मज्जननिमज्जने Mb.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निमज्जन/ नि- mf( ई)n. causing a person( gen. )to enter or plunge into (water etc. ) MBh.

निमज्जन/ नि- n. bathing , diving , sinking , immersion MBh. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=निमज्जन&oldid=360779" इत्यस्माद् प्रतिप्राप्तम्