यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्नम्, त्रि, निकृष्टा म्ना अभ्यासः शीलमत्र । (यद्वा, निकृष्टं म्नातीति । म्ना + कः ।) नीचम् । निचु इति नावाल इति च भाषा ॥ तत्पर्य्यायः । गभीरम् २ गम्भीरम् ३ । इत्यमरः । १ । १० । १५ ॥ गभीरकम् ४ । इति शब्दरत्नावली ॥ (यथा, कुमारे । ५ । ५ । “क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ॥” पुं, अनमित्रपुत्त्रः । स तु सत्राजितप्रसेनयोः पिता । यथा, भागवते । ९ । २४ । १२ । “शिनिस्तस्यानमित्रश्च निम्नोऽभूदनमित्रतः । सत्राजितः प्रसेनश्च निम्नस्याथासतुः सुतौ ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्न वि।

गम्भीरम्

समानार्थक:निम्न,गभीर,गम्भीर

1।10।15।1।1

निम्नं गभीरं गम्भीरमुत्तानं तद्विपर्यये। अगाधमतलस्पर्शे कैवर्ते दाशधीवरौ॥

पदार्थ-विभागः : , गुणः, परिमाणः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्न¦ त्रि॰ नि + म्ना--क।

१ नीचे

२ गभीरे (नावाल) अमरः।
“पयश्च निम्नाभिमुखं प्रतीपयेत्” कुमा॰
“आपो ननिम्नैरुदभिर्जिगत्नवः” ऋ॰

१० ।

७८ ।


“प्रयाति नि-म्नामिमुखं नवोदकम्” ऋतुसं॰। वृक्षादिषु लतावेष्टना-ज्जाते

२ चिह्नभेदे शब्दार्थचि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्न¦ mfn. (-म्नः-म्ना-म्नं)
1. Deep, profound, (literally or figuratively.)
2. Low.
3. Low land
4. A slope.
5. A gap, a chasm in the ground.
6. A depression. E. नि before, म्ना to mind, affix क।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्न [nimna], a.

Deep (lit. and fig.); चकितहरिणीप्रेक्षणा निम्न- नाभिः Me.84; Ṛs.5.12; Śi.1.58.

Low, depressed.

म्न Depth, low ground, low land; (कः) पयश्च निम्नाभिमुखं प्रतीपयेत् Ku.5.5; न च निम्नादिव सलिलं निवर्तते मे ततो हृदयम् Ś.3.2. (v. l.); Y.2.151; Ṛs.2.13.

A slope, declivity.

A gap, chasm in the ground; यो नेमिनिम्नैरकरोच्छायां घ्नन् सप्त वारिधीन् Bhāg.5.1.39.

A depression, low part; जलनिबिडितवस्त्रव्यक्तनिम्नोन्नताभिः Māl.4.1.

A mean act (हीनकर्म); निम्नेष्वीहां करिष्यन्ति हेतुवादविमोहिताः Mb.3.19.26. -Comp. -अभिमुख a. flowing downwards; क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्ना- भिमुखं प्रतीपयेत् Ku.5.5. -उन्नत a. low and high, depressed and elevated, uneven. -गतम् a low place.-गा a river, a mountain-stream; उदधेरिव निम्नगाशतेष्व- भवन्नास्य विमानना क्वचित् R.8.8. -नाभि a. slender, thin.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निम्न n. (fr. नि, or नम्?) depth , low ground , cavity , depression RV. etc. (609059 नैस्ind. downwards , x , 78 , 5 ; 148 , 5 )

निम्न mf( आ)n. deep( lit. and fig. ) , low , depressed , sunk Var. Ka1v. etc.

निम्न mf( आ)n. ( ifc. )inclined towards L.

निम्न m. N. of a prince BhP.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the son of Anamitra and father of two sons, सत्राजित and Prasena. भा. IX. २४. १३.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


NIMNA : A Yādava. (Bhāgavata, 9th Skandha).


_______________________________
*3rd word in right half of page 539 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=निम्न&oldid=431844" इत्यस्माद् प्रतिप्राप्तम्