यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुक्तः, त्रि, (नि + युज + क्तः ।) नियोगविशिष्टः । (यथा, मनुः । ९ । ६० । “विधवायां नियुक्तस्तु घृताक्तो वाग्यतो निशि । एकमुत्पादयेत् पुत्त्रं न द्बितीयं कथञ्चन ॥”) अवधारितः । आज्ञप्तः । यथा, -- “जानामि धर्म्मं न च मे प्रवृत्ति- र्ज्जानाम्यधर्म्मं न च मे निवृत्तिः । त्वया हृषीकेश ! हृदिस्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥” इत्याह्निकतत्त्वम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुक्त¦ त्रि॰ नि + युज--क्त।

१ अधिकृते

२ नियोजिते

३ प्रेरितेच
“केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मितथा करोमि” आ॰ त॰ प्रातःकृत्ये।
“नियुक्तस्तु यथा-न्यायं यो मांसं नात्ति मानवः” स्त्रिया सम्यग्नियुक्तया”
“विधवायां नियुक्तस्तु”
“नियुक्तो यो विधिं हित्वा” इति च मनुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुक्त¦ mfn. (-क्तः-क्ता-क्तं)
1. Engaged in, applying or attached to.
2. Authorized, called, appointed.
3. Directed, enjoined, commanded.
4. Ascertained.
5. Fastened or attached to. E. नि before, युज् to join, affix क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुक्त [niyukta], p. p.

Directed, ordered, instructed, commanded.

Authorised, appointed; नियुक्तः क्षत्रियो द्रव्ये खड्गं दर्शयते ध्रुवम् H.2.95.

Permitted to raise issue; see नियोग (7) below.

Attached to.

Fastened to.

Ascertained.

Prompted, incited.

Used, employed; नियुक्तौ हव्यकव्ययोः Ms.5.16. -क्तः A functionary, an officer, any one charged with some business. -क्तम् ind. By all means, necessarily.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


नियुक्त/ नि- mfn. bound on , bound , chained , fettered AitBr.

नियुक्त/ नि- mfn. tied or fastened or attached or directed to , put or placed or fixed on( loc. ) MBh. R. etc.

नियुक्त/ नि- mfn. appointed , directed , ordered , commissioned , charged , intrusted( loc. ; dat. ; अर्थम्ifc. ; inf. or comp. ) Mn. MBh. Ka1v. etc.

नियुक्त/ नि- mfn. used or employed for( loc. ) Mn. v , 16

नियुक्त/ नि- mfn. prescribed , fixed , settled

नियुक्त/ नि- m. a functionary , official Hit.

"https://sa.wiktionary.org/w/index.php?title=नियुक्त&oldid=362006" इत्यस्माद् प्रतिप्राप्तम्