यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराहारः, त्रि, (निर्गत आहारो यस्य ।) आहाररहितः । यथा, -- “निराहाराश्च ये जीवाः पापे धर्म्मे रताश्च ये ।” इति तर्पणप्रकरणीयाह्निकाचारधृतवचनम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराहार¦ त्रि॰ निर्गत आहारो यस्य प्रा॰ ब॰।

१ आहारशून्ये
“निराहाराश्च ये जीवाः” तर्पणमन्त्रः। निवृत्त आ-हारः प्रा॰ स॰।

२ निवृत्ते आहारे
“पश्चात्तापो निराद्वारःसर्वेऽमी शुद्धिहेतवः” याज्ञ॰ अव्ययी॰।

३ आहाराभावे न॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराहार¦ mfn. (-रः-रा-रं) Fasting through necessity or choice. E. निर् privative, आहार food.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निराहार/ निर्--आहार m. want of food , fasting Ya1jn5.

निराहार/ निर्--आहार mf( आ)n. having no food or abstaining from it MBh. Hariv. etc.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a mountain kingdom. M. ११४. ५५. [page२-246+ ३५]

"https://sa.wiktionary.org/w/index.php?title=निराहार&oldid=431871" इत्यस्माद् प्रतिप्राप्तम्