यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुक्तकार¦ पु॰ निरुक्तं ग्रन्थं करोति कृ--अण् उपस॰। [Page4087-b+ 38]

१ यास्के मुनौ

२ शाकपूणिनामकमुनौ च। कृ--क्विप्निरुक्तकृदपि तयोरर्थयोः।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निरुक्तकार/ निर्-उक्त--कार m. N. of Sch. on Megh. (quoted by Mallin. )

"https://sa.wiktionary.org/w/index.php?title=निरुक्तकार&oldid=364220" इत्यस्माद् प्रतिप्राप्तम्