यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्दोष¦ त्रि॰ निर्गतो दोषी यस्मात् प्रा॰ ब॰। दोषरहिते
“निर्दोषे पितरि स्थिते” दायभा॰
“निर्दोषं दर्शयित्वा तुसदोषं यः प्रयच्छति”। मता॰ धृतवचनम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्दोष¦ mfn. (-षः-षा-षं)
1. Faultless, without defect or blemish.
2. Not hostile, friendly. E. निर् negative, and दोष defect.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्दोष/ निर्--दोष mf( आ)n. faultless , defectless , guiltless , innocent MBh. Ka1v. etc.

निर्दोष/ निर्--दोष mf( आ)n. infallible Sarvad.

"https://sa.wiktionary.org/w/index.php?title=निर्दोष&oldid=366388" इत्यस्माद् प्रतिप्राप्तम्