यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्धारितम्, त्रि, (निर्धार्य्यते स्थिरीक्रियते इति । निर् + धृ + णिच् + कर्म्मणि क्तः ।) कृत- निश्चयः । यथा । “किन्त्वनिर्धारितैकत्वानेकत्व- विशेषस्य ।” इति विजयरक्षितः ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्धारित¦ mfn. (-तः-ता-तं) Ascertained, determined. E. निर् affirmative, धृ to have, causal form, क्त aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्धारित [nirdhārita], p. p. Determined, ascertained, fixed, settled, &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्धारित/ निर्- mfn. determined , ascertained , settled , accurately stated or told ib.

"https://sa.wiktionary.org/w/index.php?title=निर्धारित&oldid=366613" इत्यस्माद् प्रतिप्राप्तम्