यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भयः, त्रि, (निर्गतं भयं यस्य यस्माद्बा ।) भय- रहितः । तत्पर्य्यायः । अजानेयः २ । इति त्रिकाण्डशेषः ॥ (यथा, हरिवंशे । ८३ । ११ । “रजकः स तु तौ प्राह युवां कस्य वनेचरौ । राज्ञो वासांसि यौ मौढ्याद्याचेते निर्भया- वुभौ ॥” पुं, रौच्यमनुपुत्त्रे । यथा, हरिवंशे । ७ । ८३ । “सुनेत्रः क्षत्त्रवृद्धिश्च सुतपा निर्भयो दृढः । रौच्यस्यैते मनोः पुत्त्रा अन्तरे तु त्रयोदशे ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भय¦ त्रि॰ निर्गतं भयमस्मात् प्रा॰ ब॰।

१ भयरहिते त्रिका॰
“निर्भयन्तु भवेद्यस्य राष्ट्रं बाहुबलाश्रितम्” मनुः। रौच्य-मनोः

२ पुत्रभेदे पु॰
“सुनेत्रः क्षत्रवृद्धिश्च सुतपा निर्भयोदृढः” हरिवं॰

७ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भय¦ mfn. (-यः-या-यं) Fearless, undaunted. E. निर् not, भय fear.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्भय/ निर्--भय n. fearlessness , security Hcat.

निर्भय/ निर्--भय mf( आ)n. fearless , not afraid of( comp. )

निर्भय/ निर्--भय mf( आ)n. free from danger , secure , tranquil(607109 अम्ind. fearlessly etc. ) Mn. MBh. Ka1v. etc.

निर्भय/ निर्--भय m. N. of a son of the 13th मनुHariv.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Raucya Manu. Br. IV. 1. १०४; वा. १००. १०९.

"https://sa.wiktionary.org/w/index.php?title=निर्भय&oldid=431879" इत्यस्माद् प्रतिप्राप्तम्