यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मल¦ त्रि॰ निर्गतो मलो यस्य प्रा॰ व॰। मलहीने
“निता-न्तनिर्मलस्वान्तः” वेदान्तसारः
“निर्मलाः स्वर्गमायान्तिसन्तः सुकृतिनो यथा” मनुः। मलश्च रागादिदोषःकालुष्यञ्च।

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्मल/ निर्--मल mf( आ)n. spotless , unsullied , clean , pure , shining , resplendent , bright Up. MBh. Ka1v. etc.

निर्मल/ निर्--मल mf( आ)n. sinless , virtuous Mn. viii , 318

निर्मल/ निर्--मल m. N. of स्कन्दAV. Paris3.

निर्मल/ निर्--मल m. pl. N. of a sect W.

निर्मल/ निर्--मल n. talc L.

निर्मल/ निर्--मल n. = निर्-माल्यn. L.

"https://sa.wiktionary.org/w/index.php?title=निर्मल&oldid=367489" इत्यस्माद् प्रतिप्राप्तम्