निर्मिति
यन्त्रोपारोपितकोशांशः
सम्पाद्यताम्वाचस्पत्यम्
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्मिति¦ स्त्री निर् + मा--भावे क्तिन्। निर्माणे करणे।
“नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति” काव्यप्र॰।
Apte
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्मितिः [nirmitiḥ], f. Production, creation, formation, any artistic production; नवरसरुचिरां निर्मितिमादधती भारती कवेर्जयति K. P.1.1.
Monier-Williams
सम्पाद्यताम्
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
निर्मिति/ निर्- f. formation , creation , making Ra1jat.
निर्मिति/ निर्- f. adding , addition (of a word) Kpr. vii , 10.