यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वप् [nirvap], 1 P.

To pour out, sprinkle; अपसव्येन हस्तेन निर्वपेदुदकं भुवि Ms.3.214,215.

To scatter, strew (as seed).

To offer, present; श्रोत्रियायाभ्यागताय वत्सतरीं वा महोक्षं वा निर्वपन्ति गृहमेधिनः U.4.

To offer libations especially to the manes.

To perform.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वप्/ निर्- P. A1. -वपति, ते( pf. -ववापR. , -उवापBhat2t2. , -ऊपेRV. ; fut. -वप्स्यतिTBr. , -वपिष्यतिHariv. R. ) , to pour out , sprinkle , scatter , to offer , present ( esp. sacrificial food , the funeral oblation or libation to deceased relatives); to choose or select for( dat. or gen. ) , to distribute( e.g. grain for sacrif. purposes); to perform (a sacrifice or a funeral oblation etc. ) RV. etc. ; (with कृषिम्)to practise or exercise agriculture MBh. : Caus. -वापयति, to sow out Pan5c. ; to choose or select (for the gods) MBh.

"https://sa.wiktionary.org/w/index.php?title=निर्वप्&oldid=368585" इत्यस्माद् प्रतिप्राप्तम्