निर्विण्ण : (वि.)

आङ्ग्ल सम्पाद्यताम्

struck by sorrow.

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्विण्ण¦ त्रि॰ निर + विद--क्त निर्विण्णस्योपसंख्यात्वात् दस्य-नत्वे णत्वष्टुत्वे।

१ निर्वेदयुक्ते

२ खिन्ने

३ प्राप्तवै-राग्ये विरक्ते च।
“निर्विण्णोऽहं दक्षिणेन मार्गेणगतागतलक्षणेन” ईशोप॰ भा॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्विण्ण¦ mfn. (-ण्णः-ण्णा-ण्णं)
1. Desponding, overcome with fear or sorrow.
2. Humble.
3. Abused, degraded.
4. Fallen away, emaciate [Page399-a+ 60] with grief.
5. Decayed, impaired.
6. Certain.
7. Disgusted with anything. E. निर् private, विद् to know, affix क्त।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्विण्ण [nirviṇṇa], p. p.

Despondent, depressed; निर्विण्णः शुचमेति Mk.1.14.

Overcome with fear or sorrow.

Emaciated with grief.

Abused, degraded.

Disgusted with anything; मत्स्याशनस्य निर्विण्णः Pt.1.

Impaired, decayed.

Humble, modest.

Known, certain.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्विण्ण/ निर्- mfn. (wrongly -विन्न; See. Pa1n2. 8-4 , 29 Va1rtt. 1 Pat. )despondent , depressed , sorrowful , afraid , loathing , disgusted with( abl. instr. gen. loc. or comp. ) MBh. Katha1s.

निर्विण्ण/ निर्- mfn. pur. etc.

निर्विण्ण/ निर्- mfn. abused , degraded , humble W.

निर्विण्ण/ निर्- mfn. known , certain ib.

"https://sa.wiktionary.org/w/index.php?title=निर्विण्ण&oldid=506763" इत्यस्माद् प्रतिप्राप्तम्