यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वेद¦ पु॰ निर् + विद--भावे घञ्।

१ स्वावमाननायाम्। स च व्यभिचारिभावभेदः
“निर्वेदो वेगदैन्यश्रममदज-डतेत्यादिना व्यभिचारिभावान् विभज्य सा॰ द॰ लक्षितोयथा
“तत्त्वज्ञानापदीर्ष्यादेर्निवेदः स्वावमानना। दैग्थ-चिन्ताऽश्रुनिःश्वासवेवैवर्ण्योच्छ्वसितादिकृत्” अस्य व्यभि-चारिभावत्वेऽपि क्वचित् स्थायिभावत्व द्योतनार्थं प्राग्निर्द्देशः अतएव
“निर्वेदस्थायिभावोऽपि शान्तोऽस्तिनवमो रसः” काव्यप्र॰ उक्तम्। एतन्मते निर्वेद एवशान्तरसे स्थायिभाव इति भेदः।

२ परमवैराग्ये
“ततःकदाचिन्निर्वेदात् निराकाराश्रितेन च। लोकतन्त्रपरित्यक्तं दुःखार्त्तेन भृशं मया” भा॰ शा॰
“तदागन्तासि निनिर्वेदं श्रोतव्यस्य श्रुतस्य च” गीता
“जात-निर्वेदमुक्त्वा स कर्मनिर्वेदमब्रवीत्। कर्म्मनिर्वेदमुक्त्वा चधर्म्मनिर्वेदमब्रवीत्” भा॰ शा॰

२१

८ अ॰।

३ खेदे
“अनि-र्वेदः सदा कार्य्यो निर्वेदाद्धि कुतः सुखम्। प्रयत्नात्प्राप्यते ह्यर्थः कत्पाद् गच्छत निर्द्दयाः”

१५

३ अ॰।

४ बहुकालेनाप्यसिद्धपदार्थेषु निष्प्रयोजनत्वज्ञानेनानु-तापभेदे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वेद¦ mfn. (-दः-दा-दं) Not having the Ve4das, infidel, unscriptural. m. (-दः)
1. Humility, self-Humiliation.
2. Being neglected or disre- garded by others.
3. Indifference, disregard of worldly objects. E. निर् depreciative particle, विद् to know, affix भावे घञ्, or निर् neg. वेद the Ve4das.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वेदः [nirvēdḥ], 1 Disgust, loathing.

Satiety, cloy.

Depression of spirits, despair, despondency; निर्वेदो नात्र कर्तव्यः Mb.3.32.5; परिभवान्निर्वेदमापद्यते Mk.1.14.

Humiliation.

Grief.

Complete indifference to wordly objects; तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च Bg. 2.52 (regarded as the feeling which gives rise to the sentiment called शान्त (quietude); निर्वेदस्थायिभावो$स्ति शान्तो$पि नवमो रसः K. P.4; (see R. G. under निर्वेद).

Self-disparagement or humiliation (regarded as one of the 33 subordinate feelings); cf. the definition in R. G. under निर्वेद; (the following is there given as an instance; यदि लक्ष्मण सा मृगेक्षणा न मदीक्षासरणिं समेष्यति । अमुना जडजीवितेन मे जगता वा विफलेन किं फलम् ॥).

Shame.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निर्वेद/ निर्--वेद mfn. not having the वेदs , infidel , unscriptural W.

निर्वेद/ निर्- m. (for 1. See. p. 542 , col. 3) id. , complete indifference , disregard of worldly objects S3Br. Up. MBh. etc.

निर्वेद/ निर्- m. loathing , disgust for( loc. gen. or comp. ) MBh. R. etc.

निर्वेद/ निर्-वेद 1. and 2. निर्-वेद. See. p. 542 , col. 2 , and निर्-विद्.

"https://sa.wiktionary.org/w/index.php?title=निर्वेद&oldid=369609" इत्यस्माद् प्रतिप्राप्तम्