यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निलयः, पुं, (निलीयते अस्मिन्निति । नि + ली + “एरच् ।” ३ । ३ । ६६ । इति अधिकरणे अच् ।) गृहम् । इत्यमरः । २ । २ । ५ ॥ (यथा, रघु- वंशे । २ । १५ । “सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम् ॥” आश्रयस्थानम् । यथा, भागवते । ८ । १ । ११ । “तं भूतनिलयं देवं सुपर्णमुपधावत ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निलय पुं।

गृहम्

समानार्थक:गृह,गेह,उदवसित,वेश्मन्,सद्मन्,निकेतन,निशान्त,वस्त्य,सदन,भवन,आगार,मन्दिर,गृह,निकाय्य,निलय,आलय,शरण,धामन्,क्षय,धिष्ण्य,पुर,कुल,ओकस्

2।2।5।2।3

निशान्तवस्त्यसदनं भवनागारमन्दिरम्. गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः॥

अवयव : यष्टिकाकण्टकादिरचितवेष्टनम्,कण्टकादिवेष्टनम्,भित्तिः,अस्थ्यादिमयभित्तिः,सभागृहम्,गृहमध्यभागः,प्रसवस्थानम्,जालकम्,मण्डपः,त्रीणिद्वाराद्बहिर्वर्तमानः_प्रकोष्टकः,देहली,प्राङ्गणम्,द्वारस्तम्भाधःस्थितकाष्ठम्,द्वारस्तम्भोपरिस्थितदारुः,गुप्तद्वारम्,पार्श्वद्वारम्,गृहाच्छादनपटलप्रान्तभागः,छादनम्,छादनार्थवक्रदारुः,गृहप्रान्तस्थपक्षिस्थानम्,द्वारम्,प्राङ्गणस्थोपवेशस्थानम्,द्वारबाह्यभागम्,कवाटम्,कवाटबन्धनकाष्ठम्,सौधाद्यारोहणमार्गः,काष्टादिकृतावरोहणमार्गः,गृहसम्मार्जनी,गृहनिर्गमनप्रवेशमार्गः,शिरोनिधानम्,शय्या,पर्यङ्कः,आसनम्,सम्पुटः,केशमार्जनी,दर्पणः,व्यजनम्,अन्तर्गृहम्

 : इन्द्रगृहम्, वेश्यानिवासः, क्रय्यवस्तुशाला, सभागृहम्, अन्योन्याभिमुखशालाचतुष्कम्, मुनीनां_गृहम्, अश्वालयः, स्वर्णकारादीनाम्_शाला, जलशाला, शिष्याणां_निलयः, मद्यसन्धानगृहम्, प्रसवस्थानम्, चन्द्रशाला, धनवतां_वासस्थानम्, देवानां_राज्ञां_च_गृहम्, राजगृहम्, राजगृहसामान्यम्, ईश्वरगृहविशेषः, राज्ञां_स्त्रीगृहम्, हर्म्याद्युपरिगृहम्, वस्त्रगेहम्, गजबन्धनशाला, बन्दिशाला, बन्धनगृहम्, मद्यगृहम्, अन्तर्गृहम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निलय¦ पु॰ निलीयतेऽत्र ली--आधारे अच्।

१ गृहे

२ आ-वासस्थाने च अमरः।
“निलयः श्रियः सततमेतदिति” माघः।

३ निःशेषेण लये

४ अदर्शने। उभयत्र
“सञ्चा-रपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुम्। प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः” रघुः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निलय¦ m. (-यः)
1. A house, a habitation.
2. Abiding place, a den of animals. E. नि in, ली to embrace, affix आधारे अच्।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निलयः [nilayḥ], 1 A hiding place, the lair or den of animals, a nest (of birds); निलयाय शाखिन इवाह्वयते Śi.9.4.

A cellar; अम्बराख्याननिलयौ कण्ठदध्नं समन्ततः Parṇāl. (Two cellars known as Ambarakhānā.)

An abode, residence, house, dwelling; oft. at the end of comp. in the sense of 'living or residing in'; नित्यं निर्मूलयेयुर्निचिततरममी भक्तिनिघ्नात्मनां नः पद्माक्षस्याङ्घ्रिपद्मद्वयतलनिलयाः पांसवः पापपङ्कम् ॥ विष्णुपादाति स्तोत्रम् 1.

Hiding oneself; तस्मान्निलय- मुत्सृज्य यूयं सर्वे त्रिविष्टपम् । यात कालं प्रतीक्षन्तो यतः शत्रोर्विपर्ययः ॥ Bhāg.8.15.31.

Total destruction.

Setting, disappearance; दिनान्ते निलयाय गन्तुम् R.2.15. (where the word is used in sense I also).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


निलय/ नि-लय etc. See. नि-ली.

निलय/ नि- m. rest , resting-place(See. अ-निल्)

निलय/ नि- m. hiding- or dwelling-place , den , lair , nest

निलय/ नि- m. house , residence , abode (often ifc. [ f( आ). ] = living in , inhabiting , inhabited by) MBh. Var. Ka1v. etc.

"https://sa.wiktionary.org/w/index.php?title=निलय&oldid=370208" इत्यस्माद् प्रतिप्राप्तम्